A 980-1 Dakṣiṇakālīdvāviṃśatikavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/1
Title: Dakṣiṇakālīdvāviṃśatikavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 980-1 Inventory No.: New
Title Dakṣiṇakālīdvāviṃśatikavaca
Remarks ascribed to Viśvasāroddhāratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 23.7 x 10.6 cm
Folios 9
Lines per Folio 13–14
Foliation figures in the upper left margin under the word śrī on the verso
Place of Deposit NAK
Accession No. 5/6026
Manuscript Features
dhyāyet pretahṛdisthitāṃ vivasanāṃ nirjīvakarṇotpalāṃ
candrārddhāṃkitamuktaśekharajaṭāṃ vahnyarkacaṃdrekṣaṇāṃ |
khaḍgābhīvaramuṃḍamaṃḍitakarāṃ tyaktāsuhastāṃbujaiḥ
kāṃcīm ugrakarāladaṃṣṭravadanāṃ śīrṣālikāṃ kālikām 1
Under the verse there is a stamp of Nepal Rastriya Pustakalaya.
Excerpts
Beginning
śrīmadgurave dakṣiṇāmūrttaye namaḥ
❖ devyuvāca
devadeva mahādeva bhairavānandadāyaka
dakṣiṇākālikāyās (!) tu kavacaṃ maṃtragarbhitaṃ 1
dvāviṃśatyakṣarasyāsya manoḥ kavacam uttamaṃ |
vada me kṛpayā deva dvāviṃśatparṇasaṃkhyayā 2
divyānāṃ kavacānām ye dvāviṃśati vada prabho |
dakṣiṇākālikāyās (!) tu divyamaṃtrākṣarātmakaṃ 3 (fol. 1v1–3)
End
mohayet trijagad devi sādhako maṃtrasādhakaḥ |
mahimānaṃ maheśāni jihvākoṭiśatair api 29
varṇituṃ naiva śaknomi varṣasāhasrakais tathā |
devy uvāca |
krītāsmi bhavatānena kathanena maheśvara 30
dāsyāmi kiṃkarībhāvam āpannāsmi maheśvara |
bhairava uvāca |
gopayet parameśāni skaṃdād api maheśvari 31
sarvathā gopanīyaṃ ca hy anyathā siddhihānikṛt |
sarveṣāṃ caiva goptavyaṃ gopanīyaṃ svayonivat 32 (fol. 9v8–12)
Colophon
iti śrīviśvasāroddhārataṃtre bhairavībhairavasaṃvāde dakṣIṇakālikāyā dvāviṃśatkavacaṃ saṃpūrṇam 22 (fol. 9v12–13)
Microfilm Details
Reel No. A 980/1
Date of Filming 07-02-1985
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 02-03-2006
Bibliography