A 980-1 Dakṣiṇakālīdvāviṃśatikavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/1
Title: Dakṣiṇakālīdvāviṃśatikavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 980-1 Inventory No.: New

Title Dakṣiṇakālīdvāviṃśatikavaca

Remarks ascribed to Viśvasāroddhāratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 23.7 x 10.6 cm

Folios 9

Lines per Folio 13–14

Foliation figures in the upper left margin under the word śrī on the verso

Place of Deposit NAK

Accession No. 5/6026

Manuscript Features

dhyāyet pretahṛdisthitāṃ vivasanāṃ nirjīvakarṇotpalāṃ

candrārddhāṃkitamuktaśekharajaṭāṃ vahnyarkacaṃdrekṣaṇāṃ |

khaḍgābhīvaramuṃḍamaṃḍitakarāṃ tyaktāsuhastāṃbujaiḥ

kāṃcīm ugrakarāladaṃṣṭravadanāṃ śīrṣālikāṃ kālikām 1

Under the verse there is a stamp of Nepal Rastriya Pustakalaya.

Excerpts

Beginning

śrīmadgurave dakṣiṇāmūrttaye namaḥ

❖ devyuvāca

devadeva mahādeva bhairavānandadāyaka

dakṣiṇākālikāyās (!) tu kavacaṃ maṃtragarbhitaṃ 1

dvāviṃśatyakṣarasyāsya manoḥ kavacam uttamaṃ |

vada me kṛpayā deva dvāviṃśatparṇasaṃkhyayā 2

divyānāṃ kavacānām ye dvāviṃśati vada prabho |

dakṣiṇākālikāyās (!) tu divyamaṃtrākṣarātmakaṃ 3 (fol. 1v1–3)

End

mohayet trijagad devi sādhako maṃtrasādhakaḥ |

mahimānaṃ maheśāni jihvākoṭiśatair api 29

varṇituṃ naiva śaknomi varṣasāhasrakais tathā |

devy uvāca |

krītāsmi bhavatānena kathanena maheśvara 30

dāsyāmi kiṃkarībhāvam āpannāsmi maheśvara |

bhairava uvāca |

gopayet parameśāni skaṃdād api maheśvari 31

sarvathā gopanīyaṃ ca hy anyathā siddhihānikṛt |

sarveṣāṃ caiva goptavyaṃ gopanīyaṃ svayonivat 32 (fol. 9v8–12)

Colophon

iti śrīviśvasāroddhārataṃtre bhairavībhairavasaṃvāde dakṣIṇakālikāyā dvāviṃśatkavacaṃ saṃpūrṇam 22 (fol. 9v12–13)

Microfilm Details

Reel No. A 980/1

Date of Filming 07-02-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 02-03-2006

Bibliography